Atharva Veda

Mandala 104

Sukta 104


This overlay will guide you through the buttons:

संस्कृत्म
A English

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥
imā u tvā purūvaso giro vardhantu yā mama |pāvakavarṇāḥ śucayo vipaścito'bhi stomairanūṣata ||1||

Mandala : 20

Sukta : 104

Suktam :   1



अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥
ayaṃ sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |satyaḥ so asya mahimā gṛne śavo yajñeṣu viprarājye ||2||

Mandala : 20

Sukta : 104

Suktam :   2



आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥
ā no viśvāsu havya indraḥ samatsu bhūṣatu |upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ||3||

Mandala : 20

Sukta : 104

Suktam :   3



त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्।तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥
tvaṃ dātā prathamo rāghasāmasyasi satya īśānakṛt|tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||4||

Mandala : 20

Sukta : 104

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In