| |
|

This overlay will guide you through the buttons:

त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥
tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ .aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ ..1..

अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥
anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā .viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindra tūrvasi ..2..

इत ऊती वो अजरं प्रहेतारमप्रहितम् ।आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥
ita ūtī vo ajaraṃ prahetāramaprahitam .āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tugryāvṛdham ..3..

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥
yo rājā carṣaṇīnāṃ yātā rathebhiradhriguḥ .viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ..4..

इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥
indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari .hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In