Atharva Veda

Mandala 106

Sukta 106


This overlay will guide you through the buttons:

संस्कृत्म
A English

तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।वज्रं शिशाति धिषणा वरेण्यम् ॥१॥
tava tyadindriyaṃ bṛhattava śuṣmamuta kratum |vajraṃ śiśāti dhiṣaṇā vareṇyam ||1||

Mandala : 20

Sukta : 106

Suktam :   1



तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।त्वामापः पर्वतासश्च हिन्विरे ॥२॥
tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ |tvāmāpaḥ parvatāsaśca hinvire ||2||

Mandala : 20

Sukta : 106

Suktam :   2



त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः ।त्वां शर्धो मदत्यनु मारुतम् ॥३॥
tvāṃ viṣṇurbṛhan kṣayo mitro gṛṇāti varuṇaḥ |tvāṃ śardho madatyanu mārutam ||3||

Mandala : 20

Sukta : 106

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In