| |
|

This overlay will guide you through the buttons:

तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।वज्रं शिशाति धिषणा वरेण्यम् ॥१॥
tava tyadindriyaṃ bṛhattava śuṣmamuta kratum .vajraṃ śiśāti dhiṣaṇā vareṇyam ..1..

तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।त्वामापः पर्वतासश्च हिन्विरे ॥२॥
tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ .tvāmāpaḥ parvatāsaśca hinvire ..2..

त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः ।त्वां शर्धो मदत्यनु मारुतम् ॥३॥
tvāṃ viṣṇurbṛhan kṣayo mitro gṛṇāti varuṇaḥ .tvāṃ śardho madatyanu mārutam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In