| |
|

This overlay will guide you through the buttons:

समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।समुद्रायेव सिन्धवः ॥१॥
samasya manyave viśo viśvā namanta kuṣṭayaḥ .samudrāyeva sindhavaḥ ..1..

ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।इन्द्रश्चर्मेव रोदसी ॥२॥
ojastadasya titviṣa ubhe yatsamavartayat.indraścarmeva rodasī ..2..

वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।शिरो बिभेद्वृष्णिना ॥३॥
vi cidvṛtrasya dodhato vajreṇa śataparvaṇā .śiro bibhedvṛṣṇinā ..3..

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥
tadidāsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugrastveṣanṛmṇaḥ .sadyo jajñāno ni riṇāti śatrūn anu yadenaṃ madanti viśva ūmāḥ ..4..

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥
vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasaṃ dadhāti .avyanacca vyanacca sasni saṃ te navanta prabhṛtā madeṣu ..5..

त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥
tve kratumapi pṛñcanti bhūri dviryadete trirbhavantyūmāḥ .svādoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ ..6..

यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
yadi cin nu tvā dhanā jayantaṃ raṇeraṇe anumadanti viprāḥ .ojīyaḥ śuṣmintsthiramā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ..7..

त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥
tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri .codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ..8..

नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥
ni taddadhiṣe'vare pare ca yasminn āvithāvasā duroṇe .ā sthāpayata mātaraṃ jigatnumata invata karvarāṇi bhūri ..9..

स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥
stuṣva varṣman puruvartmānaṃ samṛbhvāṇaminatamamāptamāptyānām .ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ ..10..

इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥
imā brahma bṛhaddivaḥ kṛṇavadindrāya śūṣamagniyaḥ svarṣāḥ .maho gotrasya kṣayati svarājā turaścidviśvamarṇavattapasvān ..11..

एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥
evā mahān bṛhaddivo atharvāvocatsvāṃ tanvamindrameva .svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca ..12..

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥
citraṃ devānāṃ keturanīkaṃ jyotiṣmān pradiśaḥ sūrya udyan .divākaro'ti dyumnaistamāṃsi viśvātārīdduritāni śukraḥ ..13..

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥
citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ .āprāddyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca ..14..

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्।यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt.yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In