समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।समुद्रायेव सिन्धवः ॥१॥
samasya manyave viśo viśvā namanta kuṣṭayaḥ |samudrāyeva sindhavaḥ ||1||
ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।इन्द्रश्चर्मेव रोदसी ॥२॥
ojastadasya titviṣa ubhe yatsamavartayat|indraścarmeva rodasī ||2||
वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।शिरो बिभेद्वृष्णिना ॥३॥
vi cidvṛtrasya dodhato vajreṇa śataparvaṇā |śiro bibhedvṛṣṇinā ||3||
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥
tadidāsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugrastveṣanṛmṇaḥ |sadyo jajñāno ni riṇāti śatrūn anu yadenaṃ madanti viśva ūmāḥ ||4||
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥
vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasaṃ dadhāti |avyanacca vyanacca sasni saṃ te navanta prabhṛtā madeṣu ||5||
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥
tve kratumapi pṛñcanti bhūri dviryadete trirbhavantyūmāḥ |svādoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ ||6||
यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
yadi cin nu tvā dhanā jayantaṃ raṇeraṇe anumadanti viprāḥ |ojīyaḥ śuṣmintsthiramā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ||7||
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥
tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||8||
नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥
ni taddadhiṣe'vare pare ca yasminn āvithāvasā duroṇe |ā sthāpayata mātaraṃ jigatnumata invata karvarāṇi bhūri ||9||
स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥
stuṣva varṣman puruvartmānaṃ samṛbhvāṇaminatamamāptamāptyānām |ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ ||10||
इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥
imā brahma bṛhaddivaḥ kṛṇavadindrāya śūṣamagniyaḥ svarṣāḥ |maho gotrasya kṣayati svarājā turaścidviśvamarṇavattapasvān ||11||
एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥
evā mahān bṛhaddivo atharvāvocatsvāṃ tanvamindrameva |svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca ||12||
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥
citraṃ devānāṃ keturanīkaṃ jyotiṣmān pradiśaḥ sūrya udyan |divākaro'ti dyumnaistamāṃsi viśvātārīdduritāni śukraḥ ||13||
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥
citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ |āprāddyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca ||14||
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्।यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt|yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||15||