| |
|

This overlay will guide you through the buttons:

त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।आ वीरं पृतनाषहम् ॥१॥
त्वम् नः इन्द्र आ भरम् ओजः नृम्णम् शतक्रतो विचर्षणे ।आ वीरम् पृतनाषहम् ॥१॥
tvam naḥ indra ā bharam ojaḥ nṛmṇam śatakrato vicarṣaṇe .ā vīram pṛtanāṣaham ..1..

त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।अधा ते सुम्नमीमहे ॥२॥
त्वम् हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ ।अधा ते सुम्नमीमहे ॥२॥
tvam hi naḥ pitā vaso tvam mātā śatakrato babhūvitha .adhā te sumnamīmahe ..2..

त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।स नो रास्व सुवीर्यम् ॥३॥
त्वाम् शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो ।स नः रास्व सु वीर्यम् ॥३॥
tvām śuṣmin puruhūta vājayantam upa bruve śatakrato .sa naḥ rāsva su vīryam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In