| |
|

This overlay will guide you through the buttons:

त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।आ वीरं पृतनाषहम् ॥१॥
tvaṃ na indrā bharamojo nṛmṇaṃ śatakrato vicarṣaṇe .ā vīraṃ pṛtanāṣaham ..1..

त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।अधा ते सुम्नमीमहे ॥२॥
tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha .adhā te sumnamīmahe ..2..

त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।स नो रास्व सुवीर्यम् ॥३॥
tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato .sa no rāsva suvīryam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In