Atharva Veda

Mandala 108

Sukta 108


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।आ वीरं पृतनाषहम् ॥१॥
tvaṃ na indrā bharamojo nṛmṇaṃ śatakrato vicarṣaṇe |ā vīraṃ pṛtanāṣaham ||1||

Mandala : 20

Sukta : 108

Suktam :   1



त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।अधा ते सुम्नमीमहे ॥२॥
tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha |adhā te sumnamīmahe ||2||

Mandala : 20

Sukta : 108

Suktam :   2



त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।स नो रास्व सुवीर्यम् ॥३॥
tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato |sa no rāsva suvīryam ||3||

Mandala : 20

Sukta : 108

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In