| |
|

This overlay will guide you through the buttons:

स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥
स्वादोः इत्था विषुवतः मध्वः पिबन्ति गौर्यः ।याः इन्द्रेण स यावरीः वृष्णा मदन्ति शोभसे वस्वीः अनु स्व-राज्यम् ॥१॥
svādoḥ itthā viṣuvataḥ madhvaḥ pibanti gauryaḥ .yāḥ indreṇa sa yāvarīḥ vṛṣṇā madanti śobhase vasvīḥ anu sva-rājyam ..1..

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥
ताः अस्य पृशनायुवः सोमम् श्रीणन्ति पृश्नयः ।प्रियाः इन्द्रस्य धेनवः वज्रम् हिन्वन्ति सायकम् वस्वीः अनु स्व-राज्यम् ॥२॥
tāḥ asya pṛśanāyuvaḥ somam śrīṇanti pṛśnayaḥ .priyāḥ indrasya dhenavaḥ vajram hinvanti sāyakam vasvīḥ anu sva-rājyam ..2..

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥
ताः अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतानि अस्य सश्चिरे पुरूणि पूर्व-चित्तये वस्वीः अनु स्व-राज्यम् ॥३॥
tāḥ asya namasā sahaḥ saparyanti pracetasaḥ .vratāni asya saścire purūṇi pūrva-cittaye vasvīḥ anu sva-rājyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In