| |
|

This overlay will guide you through the buttons:

स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥
svādoritthā viṣuvato madhvaḥ pibanti gauryaḥ .yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ..1..

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥
tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ .priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīranu svarājyam ..2..

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥
tā asya namasā sahaḥ saparyanti pracetasaḥ .vratānyasya saścire purūṇi pūrvacittaye vasvīranu svarājyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In