Atharva Veda

Mandala 109

Sukta 109


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥
svādoritthā viṣuvato madhvaḥ pibanti gauryaḥ |yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ||1||

Mandala : 20

Sukta : 109

Suktam :   1



ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥
tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīranu svarājyam ||2||

Mandala : 20

Sukta : 109

Suktam :   2



ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥
tā asya namasā sahaḥ saparyanti pracetasaḥ |vratānyasya saścire purūṇi pūrvacittaye vasvīranu svarājyam ||3||

Mandala : 20

Sukta : 109

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In