| |
|

This overlay will guide you through the buttons:

इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
indraḥ pūrbhidātiraddāsamarkairvidadvasurdayamāno vi śatrūn .brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇadrodasī ubhe ..1..

मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan .indra kṣitīnāmasi mānuṣīṇāṃ viśāṃ daivīnāmuta pūrvayāvā ..2..

इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminādvarpaṇītiḥ .ahan vyaṃsamuśadhagvaneṣvāvirdhenā akṛṇodrāmyāṇām ..3..

इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ .prārocayan manave ketumahnāmavindajjyotirbṛhate raṇāya ..4..

इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
indrastujo barhaṇā ā viveśa nṛvaddadhāno naryā purūṇi .acetayaddhiya imā jaritre premaṃ varṇamatiracchukramāsām ..5..

महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥
maho mahāni panayantyasyendrasya karma sukṛtā purūṇi .vṛjanena vṛjināntsaṃ pipeṣa māyābhirdasyūṃrabhibhūtyojāḥ ..6..

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ .vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ..7..

सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svarapaśca devīḥ .sasāna yaḥ pṛthivīṃ dyāmutemāmindraṃ madantyanu dhīraṇāsaḥ ..8..

ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥
sasānātyāmuta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām .hiraṇyayamuta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇamāvat..9..

इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
indra oṣadhīrasanodahāni vanaspatīṃrasanodantarikṣam .bibheda balaṃ nunude vivāco'thābhavaddamitābhikratūnām ..10..

शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
śunaṃ huvema maghavānamindramasmin bhare nṛtamaṃ vājasātau .śṛṇvantamugramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In