| |
|

This overlay will guide you through the buttons:

इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।अर्कमर्चन्तु कारवः ॥१॥
इन्द्राय मदूने सुतम् परि स्तोभन्तु नः गिरः ।अर्कम् अर्चन्तु कारवः ॥१॥
indrāya madūne sutam pari stobhantu naḥ giraḥ .arkam arcantu kāravaḥ ..1..

यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।इन्द्रं सुते हवामहे ॥२॥
यस्मिन् विश्वाः अधि श्रियः रणन्ति सप्त संसदः ।इन्द्रम् सुते हवामहे ॥२॥
yasmin viśvāḥ adhi śriyaḥ raṇanti sapta saṃsadaḥ .indram sute havāmahe ..2..

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।तमिद्वर्धन्तु नो गिरः ॥३॥
त्रिकद्रुकेषु चेतनम् देवासः यज्ञम् अत्नत ।तम् इद् वर्धन्तु नः गिरः ॥३॥
trikadrukeṣu cetanam devāsaḥ yajñam atnata .tam id vardhantu naḥ giraḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In