| |
|

This overlay will guide you through the buttons:

इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।अर्कमर्चन्तु कारवः ॥१॥
indrāya madūne sutaṃ pari ṣṭobhantu no giraḥ .arkamarcantu kāravaḥ ..1..

यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।इन्द्रं सुते हवामहे ॥२॥
yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ .indraṃ sute havāmahe ..2..

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।तमिद्वर्धन्तु नो गिरः ॥३॥
trikadrukeṣu cetanaṃ devāso yajñamatnata .tamidvardhantu no giraḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In