| |
|

This overlay will guide you through the buttons:

यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
यत् सोमम् इन्द्र विष्णवि यत् वा घ त्रिते आप्त्ये ।यत् वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
yat somam indra viṣṇavi yat vā gha trite āptye .yat vā marutsu mandase samindubhiḥ ..1..

यद्वा शक्र परावति समुद्रे अधि मन्दसे ।अस्माकमित्सुते रणा समिन्दुभिः ॥२॥
यत् वा शक्र परावति समुद्रे अधि मन्दसे ।अस्माकम् इद् सुते रण सम् इन्दुभिः ॥२॥
yat vā śakra parāvati samudre adhi mandase .asmākam id sute raṇa sam indubhiḥ ..2..

यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥
यद्वा असि सुन्वतः वृधः यजमानस्य सत्पते ।उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥३॥
yadvā asi sunvataḥ vṛdhaḥ yajamānasya satpate .ukthe vā yasya raṇyasi sam indubhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In