| |
|

This overlay will guide you through the buttons:

यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
yatsomamindra viṣṇavi yadvā gha trita āptye .yadvā marutsu mandase samindubhiḥ ..1..

यद्वा शक्र परावति समुद्रे अधि मन्दसे ।अस्माकमित्सुते रणा समिन्दुभिः ॥२॥
yadvā śakra parāvati samudre adhi mandase .asmākamitsute raṇā samindubhiḥ ..2..

यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥
yadvāsi sunvato vṛdho yajamānasya satpate .ukthe vā yasya raṇyasi samindubhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In