| |
|

This overlay will guide you through the buttons:

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
उभयम् शृणवत् च नः इन्द्रः अर्वाक् इदम् वचः ।सत्राच्या मघवा सोम-पीतये धिया शविष्ठः आ गमत्॥१॥
ubhayam śṛṇavat ca naḥ indraḥ arvāk idam vacaḥ .satrācyā maghavā soma-pītaye dhiyā śaviṣṭhaḥ ā gamat..1..

तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
तम् हि स्व-राजम् वृषभम् तम् ओजसे धिषणे निष्टतक्षतुः ।उत उपमानाम् प्रथमः नि सीदसि सोम-कामम् हि ते मनः ॥२॥
tam hi sva-rājam vṛṣabham tam ojase dhiṣaṇe niṣṭatakṣatuḥ .uta upamānām prathamaḥ ni sīdasi soma-kāmam hi te manaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In