Atharva Veda

Mandala 113

Sukta 113


This overlay will guide you through the buttons:

संस्कृत्म
A English

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
ubhayaṃ śṛṇavacca na indro arvāgidaṃ vacaḥ |satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat||1||

Mandala : 20

Sukta : 113

Suktam :   1



तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ |utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||2||

Mandala : 20

Sukta : 113

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In