| |
|

This overlay will guide you through the buttons:

अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि ।युधेदापित्वमिच्छसे ॥१॥
अभ्रातृव्यः अना त्वम् अनापिः इन्द्र जनुषा सनात् असि ।युधा इदापि-त्वम् इच्छसे ॥१॥
abhrātṛvyaḥ anā tvam anāpiḥ indra januṣā sanāt asi .yudhā idāpi-tvam icchase ..1..

नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥
नकिर् रेवन्तम् सख्याय विन्दसे पीयन्ति ते सुराश्वः ।यदा कृणोषि नदनुम् समूहस्य अदित्पिता इव हूयसे ॥२॥
nakir revantam sakhyāya vindase pīyanti te surāśvaḥ .yadā kṛṇoṣi nadanum samūhasya aditpitā iva hūyase ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In