| |
|

This overlay will guide you through the buttons:

अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।अहं सूर्य इवाजनि ॥१॥
अहम् इद् हि पितुः परि मेधा अमृतस्य जग्रभ ।अहम् सूर्ये इव अजनि ॥१॥
aham id hi pituḥ pari medhā amṛtasya jagrabha .aham sūrye iva ajani ..1..

अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।येनेन्द्रः शुष्ममिद्दधे ॥२॥
अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्व-वत्।येन इन्द्रः शुष्मम् इद्दधे ॥२॥
aham pratnena manmanā giraḥ śumbhāmi kaṇva-vat.yena indraḥ śuṣmam iddadhe ..2..

ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः ।ममेद्वर्धस्व सुष्टुतः ॥३॥
ये त्वाम् इन्द्र न तुष्टुवुः ऋषयः ये च तुष्टुवुः ।मम इद् वर्धस्व सुष्टुतः ॥३॥
ye tvām indra na tuṣṭuvuḥ ṛṣayaḥ ye ca tuṣṭuvuḥ .mama id vardhasva suṣṭutaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In