| |
|

This overlay will guide you through the buttons:

मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥
मा भूम निष्ट्याः इव इन्द्र त्वद्-अरणाः इव ।वनानि नि प्रजहितानि अद्रिवस् दुरोषासः अमन्महि ॥१॥
mā bhūma niṣṭyāḥ iva indra tvad-araṇāḥ iva .vanāni ni prajahitāni adrivas duroṣāsaḥ amanmahi ..1..

अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥
अमन्महीत् अनाशवः अनुग्रासः च वृत्रहन् ।सुकृत्सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥२॥
amanmahīt anāśavaḥ anugrāsaḥ ca vṛtrahan .sukṛtsu te mahatā śūra rādhasā anu stomam mudīmahi ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In