| |
|

This overlay will guide you through the buttons:

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
पिबा सोमम् इन्द्र मन्दतु त्वा यम् ते सुषाव हर्यश्व अद्रिः ।सोतुः बाहुभ्याम् सु यतः न अर्वा ॥१॥
pibā somam indra mandatu tvā yam te suṣāva haryaśva adriḥ .sotuḥ bāhubhyām su yataḥ na arvā ..1..

यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
यः ते मदः युजः चारुः अस्ति येन वृत्राणि हर्यश्व हंसि ।स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥२॥
yaḥ te madaḥ yujaḥ cāruḥ asti yena vṛtrāṇi haryaśva haṃsi .sa tvām indra prabhūvaso mamattu ..2..

बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।इमा ब्रह्म सधमादे जुषस्व ॥३॥
बोध सु मे मघवन् वाचम् आ इमाम् याम् ते वसिष्ठः अर्चति प्रशस्तिम् ।इमा ब्रह्म सधमादे जुषस्व ॥३॥
bodha su me maghavan vācam ā imām yām te vasiṣṭhaḥ arcati praśastim .imā brahma sadhamāde juṣasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In