| |
|

This overlay will guide you through the buttons:

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ .soturbāhubhyāṃ suyato nārvā ..1..

यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
yaste mado yujascārurasti yena vṛtrāṇi haryaśva haṃsi .sa tvāmindra prabhūvaso mamattu ..2..

बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।इमा ब्रह्म सधमादे जुषस्व ॥३॥
bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcati praśastim .imā brahma sadhamāde juṣasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In