Atharva Veda

Mandala 117

Sukta 117


This overlay will guide you through the buttons:

संस्कृत्म
A English

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |soturbāhubhyāṃ suyato nārvā ||1||

Mandala : 20

Sukta : 117

Suktam :   1



यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
yaste mado yujascārurasti yena vṛtrāṇi haryaśva haṃsi |sa tvāmindra prabhūvaso mamattu ||2||

Mandala : 20

Sukta : 117

Suktam :   2



बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।इमा ब्रह्म सधमादे जुषस्व ॥३॥
bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcati praśastim |imā brahma sadhamāde juṣasva ||3||

Mandala : 20

Sukta : 117

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In