| |
|

This overlay will guide you through the buttons:

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
शग्धि उ सु शचीपते इन्द्र विश्वाभिः ऊतिभिः ।भगम् न हि त्वा यशसम् वसु-विदम् अनु शूर चरामसि ॥१॥
śagdhi u su śacīpate indra viśvābhiḥ ūtibhiḥ .bhagam na hi tvā yaśasam vasu-vidam anu śūra carāmasi ..1..

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
पौरः अश्वस्य पुरु-कृत् गवाम् असि उत्सः देव हिरण्ययः ।नकिर् हि दानम् परिमर्धिषत् त्वे यत् यत् यामि तदा भर ॥२॥
pauraḥ aśvasya puru-kṛt gavām asi utsaḥ deva hiraṇyayaḥ .nakir hi dānam parimardhiṣat tve yat yat yāmi tadā bhara ..2..

इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
इन्द्रम् इद् देवतातये इन्द्रम् प्रयति अध्वरे ।इन्द्रम् समीके वनिनः हवामहे इन्द्रम् धनस्य सातये ॥३॥
indram id devatātaye indram prayati adhvare .indram samīke vaninaḥ havāmahe indram dhanasya sātaye ..3..

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥
इन्द्रः मह्ना रोदसी पप्रथत् शवः इन्द्रः सूर्यम् अरोचयत्।इन्द्रे ह विश्वा भुवनानि येमिरे इन्द्रे सुवानासः इन्दवः ॥४॥
indraḥ mahnā rodasī paprathat śavaḥ indraḥ sūryam arocayat.indre ha viśvā bhuvanāni yemire indre suvānāsaḥ indavaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In