| |
|

This overlay will guide you through the buttons:

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ .bhagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi ..1..

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ .nakirhi dānaṃ parimardhiṣattve yadyadyāmi tadā bhara ..2..

इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
indramiddevatātaye indraṃ prayatyadhvare .indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye ..3..

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥
indro mahnā rodasī paprathacchava indraḥ sūryamarocayat.indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In