Atharva Veda

Mandala 118

Sukta 118


This overlay will guide you through the buttons:

संस्कृत्म
A English

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ |bhagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi ||1||

Mandala : 20

Sukta : 118

Suktam :   1



पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ |nakirhi dānaṃ parimardhiṣattve yadyadyāmi tadā bhara ||2||

Mandala : 20

Sukta : 118

Suktam :   2



इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
indramiddevatātaye indraṃ prayatyadhvare |indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye ||3||

Mandala : 20

Sukta : 118

Suktam :   3



इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥
indro mahnā rodasī paprathacchava indraḥ sūryamarocayat|indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||4||

Mandala : 20

Sukta : 118

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In