Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
udu brahmāṇyairata śravasyendraṃ samarye mahayā vasiṣṭha |ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||1||

Mandala : 20

Sukta : 12

Suktam :   1



अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci |nahi svamāyuścikite janeṣu tānīdaṃhāṃsyati parṣyasmān ||2||

Mandala : 20

Sukta : 12

Suktam :   2



युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
yuje rathaṃ gaveṣaṇaṃ haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ |vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān ||3||

Mandala : 20

Sukta : 12

Suktam :   3



आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
āpaścitpipyu staryo na gāvo nakṣann ṛtaṃ jaritārasta indra |yāhi vāyurna niyuto no achā tvaṃ hi dhībhirdayase vi vājān ||4||

Mandala : 20

Sukta : 12

Suktam :   4



ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥
te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre |eko devatrā dayase hi martān asmin chūra savane mādayasva ||5||

Mandala : 20

Sukta : 12

Suktam :   5



एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
evedindraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhyarcantyarkaiḥ |sa na stuto vīravaddhātu gomadyūyaṃ pāta svastibhiḥ sadā naḥ ||6||

Mandala : 20

Sukta : 12

Suktam :   6



ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥
ṛjīṣī vajrī vṛṣabhasturāṣāṭchuṣmī rājā vṛtrahā somapāvā |yuktvā haribhyāmupa yāsadarvāṅmādhyaṃdine savane matsadindraḥ ||7||

Mandala : 20

Sukta : 12

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In