| |
|

This overlay will guide you through the buttons:

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
udu brahmāṇyairata śravasyendraṃ samarye mahayā vasiṣṭha .ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ..1..

अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci .nahi svamāyuścikite janeṣu tānīdaṃhāṃsyati parṣyasmān ..2..

युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
yuje rathaṃ gaveṣaṇaṃ haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ .vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān ..3..

आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
āpaścitpipyu staryo na gāvo nakṣann ṛtaṃ jaritārasta indra .yāhi vāyurna niyuto no achā tvaṃ hi dhībhirdayase vi vājān ..4..

ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥
te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre .eko devatrā dayase hi martān asmin chūra savane mādayasva ..5..

एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
evedindraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhyarcantyarkaiḥ .sa na stuto vīravaddhātu gomadyūyaṃ pāta svastibhiḥ sadā naḥ ..6..

ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥
ṛjīṣī vajrī vṛṣabhasturāṣāṭchuṣmī rājā vṛtrahā somapāvā .yuktvā haribhyāmupa yāsadarvāṅmādhyaṃdine savane matsadindraḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In