| |
|

This overlay will guide you through the buttons:

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
यत् इन्द्र प्राक् अपाक् उदक् न्यग्वा हूयसे नृभिः ।सिम पुरू नृषूतः अस्य अनवे असि प्रशर्ध तुर्वशे ॥१॥
yat indra prāk apāk udak nyagvā hūyase nṛbhiḥ .sima purū nṛṣūtaḥ asya anave asi praśardha turvaśe ..1..

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥२॥
यत् वा रुमे रुशमे श्यावके कृपे इन्द्र मादयसे सचा ।कण्वासः त्वा ब्रह्मभिः स्तोम-वाहसः इन्द्राः यच्छन्त्या गहि ॥२॥
yat vā rume ruśame śyāvake kṛpe indra mādayase sacā .kaṇvāsaḥ tvā brahmabhiḥ stoma-vāhasaḥ indrāḥ yacchantyā gahi ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In