| |
|

This overlay will guide you through the buttons:

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
अभि त्वा शूर नोनुमः अ दुग्धाः इव धेनवः ।ईशानम् अस्य जगतः स्वर् दृशम् ईशानम् इन्द्र तस्थुषः ॥१॥
abhi tvā śūra nonumaḥ a dugdhāḥ iva dhenavaḥ .īśānam asya jagataḥ svar dṛśam īśānam indra tasthuṣaḥ ..1..

न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥
न त्वावाम् अन्यः दिव्यः न पार्थिवः न जातः न जनिष्यते ।अश्वायन्तः मघवन् इन्द्र वाजिनः गव्यन्तः त्वा हवामहे ॥२॥
na tvāvām anyaḥ divyaḥ na pārthivaḥ na jātaḥ na janiṣyate .aśvāyantaḥ maghavan indra vājinaḥ gavyantaḥ tvā havāmahe ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In