Atharva Veda

Mandala 121

Sukta 121


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
abhi tvā śūra nonumo'dugdhā iva dhenavaḥ |īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ ||1||

Mandala : 20

Sukta : 121

Suktam :   1



न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥
na tvāvāmanyo divyo na pārthivo na jāto na janiṣyate |aśvāyanto maghavann indra vājino gavyantastvā havāmahe ||2||

Mandala : 20

Sukta : 121

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In