| |
|

This overlay will guide you through the buttons:

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
abhi tvā śūra nonumo'dugdhā iva dhenavaḥ .īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ ..1..

न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥
na tvāvāmanyo divyo na pārthivo na jāto na janiṣyate .aśvāyanto maghavann indra vājino gavyantastvā havāmahe ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In