| |
|

This overlay will guide you through the buttons:

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।क्षुमन्तो याभिर्मदेम ॥१॥
revatīrnaḥ sadhamāda indre santu tuvivājāḥ .kṣumanto yābhirmadema ..1..

आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।ऋणोरक्षं न चक्रयोः ॥२॥
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ .ṛṇorakṣaṃ na cakrayoḥ ..2..

आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।ऋणोरक्षं न शचीभिः ॥३॥
ā yadduvaḥ śatakratavā kāmaṃ jaritṝṇām .ṛṇorakṣaṃ na śacībhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In