| |
|

This overlay will guide you through the buttons:

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।क्षुमन्तो याभिर्मदेम ॥१॥
रेवतीः नः सधमादः इन्द्रे सन्तु तुवि-वाजाः ।क्षुमन्तः याभिः मदेम ॥१॥
revatīḥ naḥ sadhamādaḥ indre santu tuvi-vājāḥ .kṣumantaḥ yābhiḥ madema ..1..

आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।ऋणोरक्षं न चक्रयोः ॥२॥
आ घ त्वावान् त्मना आप्त स्तोतृभ्यः धृष्णवियानः ।ऋणोरक्षम् न चक्रयोः ॥२॥
ā gha tvāvān tmanā āpta stotṛbhyaḥ dhṛṣṇaviyānaḥ .ṛṇorakṣam na cakrayoḥ ..2..

आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।ऋणोरक्षं न शचीभिः ॥३॥
आ यत् दुवः शतक्रतवा कामम् जरितॄणाम् ।ऋणोरक्षम् न शचीभिः ॥३॥
ā yat duvaḥ śatakratavā kāmam jaritṝṇām .ṛṇorakṣam na śacībhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In