Atharva Veda

Mandala 122

Sukta 122


This overlay will guide you through the buttons:

संस्कृत्म
A English

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।क्षुमन्तो याभिर्मदेम ॥१॥
revatīrnaḥ sadhamāda indre santu tuvivājāḥ |kṣumanto yābhirmadema ||1||

Mandala : 20

Sukta : 122

Suktam :   1



आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।ऋणोरक्षं न चक्रयोः ॥२॥
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ |ṛṇorakṣaṃ na cakrayoḥ ||2||

Mandala : 20

Sukta : 122

Suktam :   2



आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।ऋणोरक्षं न शचीभिः ॥३॥
ā yadduvaḥ śatakratavā kāmaṃ jaritṝṇām |ṛṇorakṣaṃ na śacībhiḥ ||3||

Mandala : 20

Sukta : 122

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In