| |
|

This overlay will guide you through the buttons:

तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
तत् सूर्यस्य देव-त्वम् तत् महि-त्वम् मध्या कर्तोः विततम् सम् जभार ।यदा इद् अयुक्त हरितः सधस्थात् आत् रात्री वासः तनुते सिमस्मै ॥१॥
tat sūryasya deva-tvam tat mahi-tvam madhyā kartoḥ vitatam sam jabhāra .yadā id ayukta haritaḥ sadhasthāt āt rātrī vāsaḥ tanute simasmai ..1..

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥
तत् मित्रस्य वरुणस्य अभिचक्षे सूर्यः रूपम् कृणुते द्योः उपस्थे ।अनन्तम् अन्यत् रुशदस्य प्राजः कृष्णम् अन्यत् हरितः सम् भरन्ति ॥२॥
tat mitrasya varuṇasya abhicakṣe sūryaḥ rūpam kṛṇute dyoḥ upasthe .anantam anyat ruśadasya prājaḥ kṛṣṇam anyat haritaḥ sam bharanti ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In