| |
|

This overlay will guide you through the buttons:

तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
tatsūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra .yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai ..1..

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥
tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe .anantamanyadruśadasya prājaḥ kṛṣṇamanyaddharitaḥ saṃ bharanti ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In