Atharva Veda

Mandala 123

Sukta 123


This overlay will guide you through the buttons:

संस्कृत्म
A English

तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
tatsūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra |yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai ||1||

Mandala : 20

Sukta : 123

Suktam :   1



तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥
tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe |anantamanyadruśadasya prājaḥ kṛṣṇamanyaddharitaḥ saṃ bharanti ||2||

Mandala : 20

Sukta : 123

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In