| |
|

This overlay will guide you through the buttons:

कया नश्चित्र आ भुवदूती सदावृधः सखा ।कया शचिष्ठया वृता ॥१॥
kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā .kayā śaciṣṭhayā vṛtā ..1..

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।दृल्हा चिदारुजे वसु ॥२॥
kastvā satyo madānāṃ maṃhiṣṭho matsadandhasaḥ .dṛlhā cidāruje vasu ..2..

अभी षु नः सखीनामविता जरितॄणाम् ।शतं भवास्यूतिभिः ॥३॥
abhī ṣu naḥ sakhīnāmavitā jaritṝṇām .śataṃ bhavāsyūtibhiḥ ..3..

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥
imā nu kaṃ bhuvanā sīṣadhāmendraśca viśve ca devāḥ .yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ saha cīkḷpāti ..4..

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥
ādityairindraḥ sagaṇo marudbhirasmākaṃ bhūtvavitā tanūnām .hatvāya devā asurān yadāyan devā devatvamabhirakṣamāṇāḥ ..5..

प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥
pratyañcamarkamanayaṃ chacībhirāditsvadhāmiṣirāṃ paryapaśyan .ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In