| |
|

This overlay will guide you through the buttons:

अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥
apendra prāco maghavann amitrān apāpāco abhibhūte nudasva .apodīco apa śūrādharāca urau yathā tava śarman madema ..1..

कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya .ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ..2..

नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
nahi sthūryṛtuthā yātamasti nota śravo vivide saṃgameṣu .gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ..3..

युवं सुराममश्विना नमुचावासुरे सचा ।विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
yuvaṃ surāmamaśvinā namucāvāsure sacā .vipipānā śubhaspatī indraṃ karmasvāvatam ..4..

पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥
putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ .yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak..5..

इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
indraḥ sutrāmā svavāmavobhiḥ sumṛḍīko bhavatu viśvavedāḥ .bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma ..6..

स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥
sa sutrāmā svavāmindro asmadārācciddveṣaḥ sanutaryuyotu .tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In