Atharva Veda

Mandala 125

Sukta 125


This overlay will guide you through the buttons:

संस्कृत्म
A English

अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥
apendra prāco maghavann amitrān apāpāco abhibhūte nudasva |apodīco apa śūrādharāca urau yathā tava śarman madema ||1||

Mandala : 20

Sukta : 125

Suktam :   1



कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya |ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ||2||

Mandala : 20

Sukta : 125

Suktam :   2



नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
nahi sthūryṛtuthā yātamasti nota śravo vivide saṃgameṣu |gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ||3||

Mandala : 20

Sukta : 125

Suktam :   3



युवं सुराममश्विना नमुचावासुरे सचा ।विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
yuvaṃ surāmamaśvinā namucāvāsure sacā |vipipānā śubhaspatī indraṃ karmasvāvatam ||4||

Mandala : 20

Sukta : 125

Suktam :   4



पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥
putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ |yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak||5||

Mandala : 20

Sukta : 125

Suktam :   5



इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
indraḥ sutrāmā svavāmavobhiḥ sumṛḍīko bhavatu viśvavedāḥ |bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma ||6||

Mandala : 20

Sukta : 125

Suktam :   6



स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥
sa sutrāmā svavāmindro asmadārācciddveṣaḥ sanutaryuyotu |tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||7||

Mandala : 20

Sukta : 125

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In