Atharva Veda

Mandala 126

Sukta 126


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥
vi hi sotorasṛkṣata nendraṃ devamamaṃsata |yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindra uttaraḥ ||1||

Mandala : 20

Sukta : 126

Suktam :   1



परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥
parā hīndra dhāvasi vṛṣākaperati vyathiḥ |no aha pra vindasyanyatra somapītaye viśvasmādindra uttaraḥ ||2||

Mandala : 20

Sukta : 126

Suktam :   2



किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥
kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛgaḥ |yasmā irasyasīdu nvaryo vā puṣṭimadvasu viśvasmādindra uttaraḥ ||3||

Mandala : 20

Sukta : 126

Suktam :   3



यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥
yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi |śvā nvasya jambhiṣadapi karṇe varāhayurviśvasmādindra uttaraḥ ||4||

Mandala : 20

Sukta : 126

Suktam :   4



प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्।शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥
priyā taṣṭāni me kapirvyaktā vyadūduṣat|śiro nvasya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmādindra uttaraḥ ||5||

Mandala : 20

Sukta : 126

Suktam :   5



न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्।न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥
na matstrī subhasattarā na suyāśutarā bhuvat|na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindra uttaraḥ ||6||

Mandala : 20

Sukta : 126

Suktam :   6



उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
uve amba sulābhike yathevāṅgaṃ bhaviṣyati |bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ ||7||

Mandala : 20

Sukta : 126

Suktam :   7



किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥
kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane |kiṃ śūrapatni nastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ ||8||

Mandala : 20

Sukta : 126

Suktam :   8



अवीरामिव मामयं शरारुरभि मन्यते ।उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥
avīrāmiva māmayaṃ śarārurabhi manyate |utāhamasmi vīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ ||9||

Mandala : 20

Sukta : 126

Suktam :   9



संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥
saṃhotraṃ sma purā nārī samanaṃ vāva gacchati |vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ ||10||

Mandala : 20

Sukta : 126

Suktam :   10



इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥
indrāṇīmāsu nāriṣu subhagāmahamaśravam |nahyasyā aparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ ||11||

Mandala : 20

Sukta : 126

Suktam :   11



नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते ।यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥१२॥
nāhamindrāṇi rāraṇa sakhyurvṛṣākaperṛte |yasyedamapyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmādindra uttaraḥ ||12||

Mandala : 20

Sukta : 126

Suktam :   12



वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥
vṛṣākapāyi revati suputra ādu susnuṣe |ghasatta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindra uttaraḥ ||13||

Mandala : 20

Sukta : 126

Suktam :   13



उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥
ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃsatim |utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindra uttaraḥ ||14||

Mandala : 20

Sukta : 126

Suktam :   14



वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्।मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥
vṛṣabho na tigmaśṛṅgo'ntaryūtheṣu roruvat|manthasta indra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindra uttaraḥ ||15||

Mandala : 20

Sukta : 126

Suktam :   15



न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्।सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥
na seśe yasya rambate'ntarā sakthyā kapṛt|sedīśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindra uttaraḥ ||16||

Mandala : 20

Sukta : 126

Suktam :   16



न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥
na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |sedīśe yasya rambate'ntarā sakthyā kapṛtviśvasmādindra uttaraḥ ||17||

Mandala : 20

Sukta : 126

Suktam :   17



अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्।असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥
ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat|asiṃ sūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ ||18||

Mandala : 20

Sukta : 126

Suktam :   18



अयमेमि विचाकशद्विचिन्वन् दासमार्यम् ।पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥
ayamemi vicākaśadvicinvan dāsamāryam |pibāmi pākasutvano'bhi dhīramacākaśaṃ viśvasmādindra uttaraḥ ||19||

Mandala : 20

Sukta : 126

Suktam :   19



धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥
dhanva ca yatkṛntatraṃ ca kati svittā vi yojanā |nedīyaso vṛṣākape'stamehi gṛhāmupa viśvasmādindra uttaraḥ ||20||

Mandala : 20

Sukta : 126

Suktam :   20



पुनरेहि वृषाकपे सुविता कल्पयावहै ।य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥
punarehi vṛṣākape suvitā kalpayāvahai |ya eṣa svapnanaṃśano'stameṣi pathā punarviśvasmādindra uttaraḥ ||21||

Mandala : 20

Sukta : 126

Suktam :   21



यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥
yadudañco vṛṣākape gṛhamindrājagantana |kva sya pulvagho mṛgaḥ kamagaṃ janayopano viśvasmādindra uttaraḥ ||22||

Mandala : 20

Sukta : 126

Suktam :   22



पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥
parśurha nāma mānavī sākaṃ sasūva viṃśatim |bhadraṃ bhala tyasyā abhūdyasyā udaramāmayadviśvasmādindra uttaraḥ ||23||

Mandala : 20

Sukta : 126

Suktam :   23


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In