| |
|

This overlay will guide you through the buttons:

इदं जना उप श्रुत नराशंस स्तविष्यते ।षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
idaṃ janā upa śruta narāśaṃsa staviṣyate .ṣaṣṭiṃ sahasrā navatiṃ ca kaurama ā ruśameṣu dadmahe ..1..

उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
uṣṭrā yasya pravāhaṇo vadhūmanto dvirdaśa .varṣmā rathasya ni jihīḍate diva īṣamāṇā upaspṛśaḥ ..2..

एष इषाय मामहे शतं निष्कान् दश स्रजः ।त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
eṣa iṣāya māmahe śataṃ niṣkān daśa srajaḥ .trīṇi śatānyarvatāṃ sahasrā daśa gonām ..3..

वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
vacyasva rebha vacyasva vṛkṣe na pakve śakunaḥ .naṣṭe jihvā carcarīti kṣuro na bhurijoriva ..4..

प्र रेभासो मनीषा वृषा गाव इवेरते ।अमोतपुत्रका एषाममोत गा इवासते ॥५॥
pra rebhāso manīṣā vṛṣā gāva iverate .amotaputrakā eṣāmamota gā ivāsate ..5..

प्र रेभ धीं भरस्व गोविदं वसुविदम् ।देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
pra rebha dhīṃ bharasva govidaṃ vasuvidam .devatremāṃ vācaṃ srīṇīhīṣurnāvīrastāram ..6..

राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
rājño viśvajanīnasya yo devomartyāmati .vaiśvānarasya suṣṭutimā sunotā parikṣitaḥ ..7..

परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
parichinnaḥ kṣemamakarottama āsanamācaran .kulāyan kṛṇvan kauravyaḥ patirvadati jāyayā ..8..

कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥९॥
kataratta ā harāṇi dadhi manthāṃ pari śrutam .jāyāḥ patiṃ vi pṛcchati rāṣṭre rājñaḥ parikṣitaḥ ..9..

अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
abhīvasvaḥ pra jihīte yavaḥ pakvaḥ patho bilam .janaḥ sa bhadramedhati rāṣṭre rājñaḥ parikṣitaḥ ..10..

इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
indraḥ kārumabūbudhaduttiṣṭha vi carā janam .mamedugrasya carkṛdhi sarva itte pṛṇādariḥ ..11..

इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
iha gāvaḥ pra jāyadhvamihāśvā iha pūruṣāḥ .iho sahasradakṣiṇopi pūṣā ni ṣīdati ..12..

नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
nemā indra gāvo riṣan mo āsāṃ gopa rīriṣat.māsāmamitrayurjana indra mā stena īśata ..13..

उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥
upa no na ramasi sūktena vacasā vayaṃ bhadreṇa vacasā vayam .vanādadhidhvano giro na riṣyema kadā cana ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In