Atharva Veda

Mandala 127

Sukta 127


This overlay will guide you through the buttons:

संस्कृत्म
A English

इदं जना उप श्रुत नराशंस स्तविष्यते ।षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
idaṃ janā upa śruta narāśaṃsa staviṣyate |ṣaṣṭiṃ sahasrā navatiṃ ca kaurama ā ruśameṣu dadmahe ||1||

Mandala : 20

Sukta : 127

Suktam :   1



उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
uṣṭrā yasya pravāhaṇo vadhūmanto dvirdaśa |varṣmā rathasya ni jihīḍate diva īṣamāṇā upaspṛśaḥ ||2||

Mandala : 20

Sukta : 127

Suktam :   2



एष इषाय मामहे शतं निष्कान् दश स्रजः ।त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
eṣa iṣāya māmahe śataṃ niṣkān daśa srajaḥ |trīṇi śatānyarvatāṃ sahasrā daśa gonām ||3||

Mandala : 20

Sukta : 127

Suktam :   3



वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
vacyasva rebha vacyasva vṛkṣe na pakve śakunaḥ |naṣṭe jihvā carcarīti kṣuro na bhurijoriva ||4||

Mandala : 20

Sukta : 127

Suktam :   4



प्र रेभासो मनीषा वृषा गाव इवेरते ।अमोतपुत्रका एषाममोत गा इवासते ॥५॥
pra rebhāso manīṣā vṛṣā gāva iverate |amotaputrakā eṣāmamota gā ivāsate ||5||

Mandala : 20

Sukta : 127

Suktam :   5



प्र रेभ धीं भरस्व गोविदं वसुविदम् ।देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
pra rebha dhīṃ bharasva govidaṃ vasuvidam |devatremāṃ vācaṃ srīṇīhīṣurnāvīrastāram ||6||

Mandala : 20

Sukta : 127

Suktam :   6



राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
rājño viśvajanīnasya yo devomartyāmati |vaiśvānarasya suṣṭutimā sunotā parikṣitaḥ ||7||

Mandala : 20

Sukta : 127

Suktam :   7



परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
parichinnaḥ kṣemamakarottama āsanamācaran |kulāyan kṛṇvan kauravyaḥ patirvadati jāyayā ||8||

Mandala : 20

Sukta : 127

Suktam :   8



कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥९॥
kataratta ā harāṇi dadhi manthāṃ pari śrutam |jāyāḥ patiṃ vi pṛcchati rāṣṭre rājñaḥ parikṣitaḥ ||9||

Mandala : 20

Sukta : 127

Suktam :   9



अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
abhīvasvaḥ pra jihīte yavaḥ pakvaḥ patho bilam |janaḥ sa bhadramedhati rāṣṭre rājñaḥ parikṣitaḥ ||10||

Mandala : 20

Sukta : 127

Suktam :   10



इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
indraḥ kārumabūbudhaduttiṣṭha vi carā janam |mamedugrasya carkṛdhi sarva itte pṛṇādariḥ ||11||

Mandala : 20

Sukta : 127

Suktam :   11



इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
iha gāvaḥ pra jāyadhvamihāśvā iha pūruṣāḥ |iho sahasradakṣiṇopi pūṣā ni ṣīdati ||12||

Mandala : 20

Sukta : 127

Suktam :   12



नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
nemā indra gāvo riṣan mo āsāṃ gopa rīriṣat|māsāmamitrayurjana indra mā stena īśata ||13||

Mandala : 20

Sukta : 127

Suktam :   13



उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥
upa no na ramasi sūktena vacasā vayaṃ bhadreṇa vacasā vayam |vanādadhidhvano giro na riṣyema kadā cana ||14||

Mandala : 20

Sukta : 127

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In