| |
|

This overlay will guide you through the buttons:

यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥
yaḥ sabheyo vidathyaḥ sutvā yajvātha pūruṣaḥ .sūryaṃ cāmū riśādasastaddevāḥ prāgakalpayan ..1..

यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥
yo jāmyā aprathayastadyatsakhāyaṃ dudhūrṣati .jyeṣṭho yadapracetāstadāhuradharāgiti ..2..

यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥
yadbhadrasya puruṣasya putro bhavati dādhṛṣiḥ .tadvipro abravīdu tadgandharvaḥ kāmyaṃ vacaḥ ..3..

यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥
yaśca paṇi raghujiṣṭhyo yaśca devāmadāśuriḥ .dhīrāṇāṃ śaśvatāmahaṃ tadapāgiti śuśruma ..4..

ये च देवा अयजन्ताथो ये च पराददिः ।सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥
ye ca devā ayajantātho ye ca parādadiḥ .sūryo divamiva gatvāya maghavā no vi rapśate ..5..

योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
yo'nāktākṣo anabhyakto amaṇivo ahiraṇyavaḥ .abrahmā brahmaṇaḥ putrastotā kalpeṣu saṃmitā ..6..

य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥
ya āktākṣaḥ subhyaktaḥ sumaṇiḥ suhiraṇyavaḥ .subrahmā brahmaṇaḥ putrastotā kalpeṣu saṃmitā ..7..

प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
prapāṇā ca veśantā revāmapratidiśyayaḥ .ayabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ..8..

सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
suprapāṇā ca veśantā revāntsupratidiśyayaḥ .suyabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ..9..

परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥
parivṛktā ca mahiṣī svastyā ca yudhiṃ gamaḥ .anāśuraścāyāmī totā kalpeṣu saṃmitā ..10..

वावाता च महिषी स्वस्त्या च युधिं गमः ।श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥
vāvātā ca mahiṣī svastyā ca yudhiṃ gamaḥ .śvāśuraścāyāmī totā kalpeṣu saṃmitā ..11..

यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥
yadindrādo dāśarājñe mānuṣaṃ vi gāhathāḥ .virūpaḥ sarvasmā āsītsaha yakṣāya kalpate ..12..

त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥
tvaṃ vṛṣākṣuṃ maghavann amraṃ maryākaro raviḥ .tvaṃ rauhiṇaṃ vyāsyo vi vṛtrasyābhinacchiraḥ ..13..

यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥
yaḥ parvatān vyadadhādyo apo vyagāhathāḥ .indro yo vṛtrahānmahaṃ tasmādindra namo'stu te ..14..

पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
pṛṣṭhaṃ dhāvantaṃ haryorauccaiḥ śravasamabruvan .svastyaśva jaitrāyendramā vaha susrajam ..15..

ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥
ye tvā śvetā ajaiśravaso hāryo yuñjanti dakṣiṇam .pūrvā namasya devānāṃ bibhradindra mahīyate ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In