Atharva Veda

Mandala 129

Sukta 129


This overlay will guide you through the buttons:

संस्कृत्म
A English

एता अश्वा आ प्लवन्ते ॥१॥
etā aśvā ā plavante ||1||


प्रतीपं प्राति सुत्वनम् ॥२॥
pratīpaṃ prāti sutvanam ||2||


तासामेका हरिक्निका ॥३॥
tāsāmekā hariknikā ||3||


हरिक्निके किमिछासि ॥४॥
hariknike kimichāsi ||4||


साधुं पुत्रं हिरण्ययम् ॥५॥
sādhuṃ putraṃ hiraṇyayam ||5||


क्वाहतं परास्यः ॥६॥
kvāhataṃ parāsyaḥ ||6||


यत्रामूस्तिस्रः शिंशपाः ॥७॥
yatrāmūstisraḥ śiṃśapāḥ ||7||


परि त्रयः ॥८॥
pari trayaḥ ||8||


पृदाकवः ॥९॥
pṛdākavaḥ ||9||


शृङ्गं धमन्त आसते ॥१०॥
śṛṅgaṃ dhamanta āsate ||10||


अयन्महा ते अर्वाहः ॥११॥
ayanmahā te arvāhaḥ ||11||


स इच्छकं सघाघते ॥१२॥
sa icchakaṃ saghāghate ||12||


सघाघते गोमीद्या गोगतीरिति ॥१३॥
saghāghate gomīdyā gogatīriti ||13||


पुमां कुस्ते निमिच्छसि ॥१४॥
pumāṃ kuste nimicchasi ||14||


पल्प बद्ध वयो इति ॥१५॥
palpa baddha vayo iti ||15||


बद्ध वो अघा इति ॥१६॥
baddha vo aghā iti ||16||


अजागार केविका ॥१७॥
ajāgāra kevikā ||17||


अश्वस्य वारो गोशपद्यके ॥१८॥
aśvasya vāro gośapadyake ||18||


श्येनीपती सा ॥१९॥
śyenīpatī sā ||19||


अनामयोपजिह्विका ॥२०॥
anāmayopajihvikā ||20||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In