| |
|

This overlay will guide you through the buttons:

इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥१॥
इन्द्रः च सोमम् पिबतम् बृहस्पते अस्मिन् यज्ञे मन्दसाना वृषण्वसू ।आ वाम् विशन्तु इन्दवः सु आभुवः अस्मे रयिम् सर्व-वीरम् नि यच्छतम् ॥१॥
indraḥ ca somam pibatam bṛhaspate asmin yajñe mandasānā vṛṣaṇvasū .ā vām viśantu indavaḥ su ābhuvaḥ asme rayim sarva-vīram ni yacchatam ..1..

आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥
आ वः वहन्तु सप्तयः रघुष्यदः रघु-पत्वानः प्र जिगात बाहुभिः ।सीदत आ बर्हिः उरु वः सदस्कृतम् मादयध्वम् मरुतः मध्वः अन्धसः ॥२॥
ā vaḥ vahantu saptayaḥ raghuṣyadaḥ raghu-patvānaḥ pra jigāta bāhubhiḥ .sīdata ā barhiḥ uru vaḥ sadaskṛtam mādayadhvam marutaḥ madhvaḥ andhasaḥ ..2..

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
इमम् स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेम मनीषया ।भद्रा हि नः प्रमतिः अस्य संसदि अग्ने सख्ये मा रिषामा वयम् तव ॥३॥
imam stomam arhate jātavedase ratham iva sam mahema manīṣayā .bhadrā hi naḥ pramatiḥ asya saṃsadi agne sakhye mā riṣāmā vayam tava ..3..

ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥
आ एभिः अग्ने स रथम् याहि अर्वाक् नाना रथम् वा विभवः हि अश्वाः ।पत्नीवतः त्रिंशतम् त्रीन् च देवान् अनुष्वधम् आ वह मादयस्व ॥४॥
ā ebhiḥ agne sa ratham yāhi arvāk nānā ratham vā vibhavaḥ hi aśvāḥ .patnīvataḥ triṃśatam trīn ca devān anuṣvadham ā vaha mādayasva ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In