| |
|

This overlay will guide you through the buttons:

इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥१॥
indraśca somaṃ pibataṃ bṛhaspate'smin yajñe mandasānā vṛṣaṇvasū .ā vāṃ viśantvindavaḥ svābhuvo'sme rayiṃ sarvavīraṃ ni yacchatam ..1..

आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥
ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ .sīdatā barhiruru vaḥ sadaskṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ ..2..

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā .bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayaṃ tava ..3..

ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥
aibhiragne sarathaṃ yāhyarvāṅnānārathaṃ vā vibhavo hyaśvāḥ .patnīvatastriṃśataṃ trīṃśca devān anuṣvadhamā vaha mādayasva ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In