Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥१॥
indraśca somaṃ pibataṃ bṛhaspate'smin yajñe mandasānā vṛṣaṇvasū |ā vāṃ viśantvindavaḥ svābhuvo'sme rayiṃ sarvavīraṃ ni yacchatam ||1||

Mandala : 20

Sukta : 13

Suktam :   1



आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥
ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |sīdatā barhiruru vaḥ sadaskṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ ||2||

Mandala : 20

Sukta : 13

Suktam :   2



इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā |bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayaṃ tava ||3||

Mandala : 20

Sukta : 13

Suktam :   3



ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥
aibhiragne sarathaṃ yāhyarvāṅnānārathaṃ vā vibhavo hyaśvāḥ |patnīvatastriṃśataṃ trīṃśca devān anuṣvadhamā vaha mādayasva ||4||

Mandala : 20

Sukta : 13

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In