| |
|

This overlay will guide you through the buttons:

को अर्य बहुलिमा इषूनि ॥१॥
कः अर्य बहुलिमा इषूनि ॥१॥
kaḥ arya bahulimā iṣūni ..1..

को असिद्याः पयः ॥२॥
कः असिद्याः पयः ॥२॥
kaḥ asidyāḥ payaḥ ..2..

को अर्जुन्याः पयः ॥३॥
कः अर्जुन्याः पयः ॥३॥
kaḥ arjunyāḥ payaḥ ..3..

कः कार्ष्ण्याः पयः ॥४॥
कः कार्ष्ण्याः पयः ॥४॥
kaḥ kārṣṇyāḥ payaḥ ..4..

एतं पृच्छ कुहं पृच्छ ॥५॥
एतम् पृच्छ कुहम् पृच्छ ॥५॥
etam pṛccha kuham pṛccha ..5..

कुहाकं पक्वकं पृच्छ ॥६॥
kuhākaṃ pakvakaṃ pṛccha ||6||
kuhākaṃ pakvakaṃ pṛccha ||6||

यवानो यतिष्वभिः कुभिः ॥७॥
यवानः यतिष्वभिः कुभिः ॥७॥
yavānaḥ yatiṣvabhiḥ kubhiḥ ..7..

अकुप्यन्तः कुपायकुः ॥८॥
अ कुप्यन्तः कुपायकुः ॥८॥
a kupyantaḥ kupāyakuḥ ..8..

आमणको मणत्सकः ॥९॥
āmaṇako maṇatsakaḥ ||9||
āmaṇako maṇatsakaḥ ||9||

देव त्वप्रतिसूर्य ॥१०॥
देव त्वा अप्रतिसूर्य ॥१०॥
deva tvā apratisūrya ..10..

एनश्चिपङ्क्तिका हविः ॥११॥
एनः-चिपङ्क्तिका हविः ॥११॥
enaḥ-cipaṅktikā haviḥ ..11..

प्रदुद्रुदो मघाप्रति ॥१२॥
प्रदुद्रुदः मघा-प्रति ॥१२॥
pradudrudaḥ maghā-prati ..12..

शृङ्ग उत्पन्न ॥१३॥
शृङ्गः उत्पन्न ॥१३॥
śṛṅgaḥ utpanna ..13..

मा त्वाभि सखा नो विदन् ॥१४॥
मा त्वा अभि सखा नः विदन् ॥१४॥
mā tvā abhi sakhā naḥ vidan ..14..

वशायाः पुत्रमा यन्ति ॥१५॥
वशायाः पुत्रमाः यन्ति ॥१५॥
vaśāyāḥ putramāḥ yanti ..15..

इरावेदुमयं दत ॥१६॥
इरावेदु-मयम् दत ॥१६॥
irāvedu-mayam data ..16..

अथो इयन्नियन्न् इति ॥१७॥
अथ उ इयन् इयन् इति ॥१७॥
atha u iyan iyan iti ..17..

अथो इयन्निति ॥१८॥
अथ उ इयन् इति ॥१८॥
atha u iyan iti ..18..

अथो श्वा अस्थिरो भवन् ॥१९॥
अथ उ श्वा अस्थिरः भवन् ॥१९॥
atha u śvā asthiraḥ bhavan ..19..

उयं यकांशलोकका ॥२०॥
उ यम् यक-अंश-लोक-का ॥२०॥
u yam yaka-aṃśa-loka-kā ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In