| |
|

This overlay will guide you through the buttons:

को अर्य बहुलिमा इषूनि ॥१॥
ko arya bahulimā iṣūni ..1..

को असिद्याः पयः ॥२॥
ko asidyāḥ payaḥ ..2..

को अर्जुन्याः पयः ॥३॥
ko arjunyāḥ payaḥ ..3..

कः कार्ष्ण्याः पयः ॥४॥
kaḥ kārṣṇyāḥ payaḥ ..4..

एतं पृच्छ कुहं पृच्छ ॥५॥
etaṃ pṛccha kuhaṃ pṛccha ..5..

कुहाकं पक्वकं पृच्छ ॥६॥
kuhākaṃ pakvakaṃ pṛccha ..6..

यवानो यतिष्वभिः कुभिः ॥७॥
yavāno yatiṣvabhiḥ kubhiḥ ..7..

अकुप्यन्तः कुपायकुः ॥८॥
akupyantaḥ kupāyakuḥ ..8..

आमणको मणत्सकः ॥९॥
āmaṇako maṇatsakaḥ ..9..

देव त्वप्रतिसूर्य ॥१०॥
deva tvapratisūrya ..10..

एनश्चिपङ्क्तिका हविः ॥११॥
enaścipaṅktikā haviḥ ..11..

प्रदुद्रुदो मघाप्रति ॥१२॥
pradudrudo maghāprati ..12..

शृङ्ग उत्पन्न ॥१३॥
śṛṅga utpanna ..13..

मा त्वाभि सखा नो विदन् ॥१४॥
mā tvābhi sakhā no vidan ..14..

वशायाः पुत्रमा यन्ति ॥१५॥
vaśāyāḥ putramā yanti ..15..

इरावेदुमयं दत ॥१६॥
irāvedumayaṃ data ..16..

अथो इयन्नियन्न् इति ॥१७॥
atho iyanniyann iti ..17..

अथो इयन्निति ॥१८॥
atho iyanniti ..18..

अथो श्वा अस्थिरो भवन् ॥१९॥
atho śvā asthiro bhavan ..19..

उयं यकांशलोकका ॥२०॥
uyaṃ yakāṃśalokakā ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In