| |
|

This overlay will guide you through the buttons:

आमिनोनिति भद्यते ॥१॥
āminoniti bhadyate ||1||
āminoniti bhadyate ||1||

तस्य अनु निभञ्जनम् ॥२॥
तस्य अनु निभञ्जनम् ॥२॥
tasya anu nibhañjanam ..2..

वरुणो याति वस्वभिः ॥३॥
वरुणः याति वस्वभिः ॥३॥
varuṇaḥ yāti vasvabhiḥ ..3..

शतं वा भारती शवः ॥४॥
शतम् वा भारती शवः ॥४॥
śatam vā bhāratī śavaḥ ..4..

शतमाश्वा हिरण्ययाः । शतं रथ्या हिरण्ययाः । शतं कुथा हिरण्ययाः । शतं निष्का हिरण्ययाः ॥५॥
शतम् अश्वाः हिरण्ययाः । शतम् रथ्याः हिरण्ययाः । शतम् कुथाः हिरण्ययाः । शतम् निष्काः हिरण्ययाः ॥५॥
śatam aśvāḥ hiraṇyayāḥ . śatam rathyāḥ hiraṇyayāḥ . śatam kuthāḥ hiraṇyayāḥ . śatam niṣkāḥ hiraṇyayāḥ ..5..

अहुल कुश वर्त्तक ॥६॥
अहुल-कुश-वर्त्तक ॥६॥
ahula-kuśa-varttaka ..6..

शफेन इव ओहते ॥७॥
शफेन इव ओहते ॥७॥
śaphena iva ohate ..7..

आय वनेनती जनी ॥८॥
आय वनेनती जनी ॥८॥
āya vanenatī janī ..8..

वनिष्ठा नाव गृह्यन्ति ॥९॥
वनिष्ठाः नाव गृह्यन्ति ॥९॥
vaniṣṭhāḥ nāva gṛhyanti ..9..

इदं मह्यं मदूरिति ॥१०॥
इदम् मह्यम् मदूः इति ॥१०॥
idam mahyam madūḥ iti ..10..

ते वृक्षाः सह तिष्ठति ॥११॥
ते वृक्षाः सह तिष्ठति ॥११॥
te vṛkṣāḥ saha tiṣṭhati ..11..

पाक बलिः ॥१२॥
पाक-बलिः ॥१२॥
pāka-baliḥ ..12..

शक बलिः ॥१३॥
शक-बलिः ॥१३॥
śaka-baliḥ ..13..

अश्वत्थ खदिरो धवः ॥१४॥
अश्वत्थ खदिरः धवः ॥१४॥
aśvattha khadiraḥ dhavaḥ ..14..

अरदुपरम ॥१५॥
अरत् उपरम ॥१५॥
arat uparama ..15..

शयो हत इव ॥१६॥
शयः हतः इव ॥१६॥
śayaḥ hataḥ iva ..16..

व्याप पूरुषः ॥१७॥
व्याप पूरुषः ॥१७॥
vyāpa pūruṣaḥ ..17..

अदूहमित्यां पूषकम् ॥१८॥
adūhamityāṃ pūṣakam ||18||
adūhamityāṃ pūṣakam ||18||

अत्यर्धर्च परस्वतः ॥१९॥
अत्यर्धर्च-परस्वतः ॥१९॥
atyardharca-parasvataḥ ..19..

दौव हस्तिनो दृती ॥२०॥
हस्तिनः दृती ॥२०॥
hastinaḥ dṛtī ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In