Atharva Veda

Mandala 131

Sukta 131


This overlay will guide you through the buttons:

संस्कृत्म
A English

आमिनोनिति भद्यते ॥१॥
āminoniti bhadyate ||1||


तस्य अनु निभञ्जनम् ॥२॥
tasya anu nibhañjanam ||2||


वरुणो याति वस्वभिः ॥३॥
varuṇo yāti vasvabhiḥ ||3||


शतं वा भारती शवः ॥४॥
śataṃ vā bhāratī śavaḥ ||4||


शतमाश्वा हिरण्ययाः । शतं रथ्या हिरण्ययाः । शतं कुथा हिरण्ययाः । शतं निष्का हिरण्ययाः ॥५॥
śatamāśvā hiraṇyayāḥ | śataṃ rathyā hiraṇyayāḥ | śataṃ kuthā hiraṇyayāḥ | śataṃ nishka hiraṇyayāḥ || 5 ||


अहुल कुश वर्त्तक ॥६॥
ahula kuśa varttaka ||6||


शफेन इव ओहते ॥७॥
śaphena iva ohate ||7||


आय वनेनती जनी ॥८॥
āya vanenatī janī ||8||


वनिष्ठा नाव गृह्यन्ति ॥९॥
vaniṣṭhā nāva gṛhyanti ||9||


इदं मह्यं मदूरिति ॥१०॥
idaṃ mahyaṃ madūriti ||10||


ते वृक्षाः सह तिष्ठति ॥११॥
te vṛkṣāḥ saha tiṣṭhati ||11||


पाक बलिः ॥१२॥
pāka baliḥ ||12||


शक बलिः ॥१३॥
śaka baliḥ ||13||


अश्वत्थ खदिरो धवः ॥१४॥
aśvattha khadiro dhavaḥ ||14||


अरदुपरम ॥१५॥
araduparama ||15||


शयो हत इव ॥१६॥
śayo hata iva ||16||


व्याप पूरुषः ॥१७॥
vyāpa pūruṣaḥ ||17||


अदूहमित्यां पूषकम् ॥१८॥
adūhamityāṃ pūṣakam ||18||


अत्यर्धर्च परस्वतः ॥१९॥
atyardharca parasvataḥ ||19||


दौव हस्तिनो दृती ॥२०॥
dauva hastino dṛtī ||20||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In