| |
|

This overlay will guide you through the buttons:

आमिनोनिति भद्यते ॥१॥
āminoniti bhadyate ..1..

तस्य अनु निभञ्जनम् ॥२॥
tasya anu nibhañjanam ..2..

वरुणो याति वस्वभिः ॥३॥
varuṇo yāti vasvabhiḥ ..3..

शतं वा भारती शवः ॥४॥
śataṃ vā bhāratī śavaḥ ..4..

शतमाश्वा हिरण्ययाः । शतं रथ्या हिरण्ययाः । शतं कुथा हिरण्ययाः । शतं निष्का हिरण्ययाः ॥५॥
śatamāśvā hiraṇyayāḥ . śataṃ rathyā hiraṇyayāḥ . śataṃ kuthā hiraṇyayāḥ . śataṃ niṣkā hiraṇyayāḥ ..5..

अहुल कुश वर्त्तक ॥६॥
ahula kuśa varttaka ..6..

शफेन इव ओहते ॥७॥
śaphena iva ohate ..7..

आय वनेनती जनी ॥८॥
āya vanenatī janī ..8..

वनिष्ठा नाव गृह्यन्ति ॥९॥
vaniṣṭhā nāva gṛhyanti ..9..

इदं मह्यं मदूरिति ॥१०॥
idaṃ mahyaṃ madūriti ..10..

ते वृक्षाः सह तिष्ठति ॥११॥
te vṛkṣāḥ saha tiṣṭhati ..11..

पाक बलिः ॥१२॥
pāka baliḥ ..12..

शक बलिः ॥१३॥
śaka baliḥ ..13..

अश्वत्थ खदिरो धवः ॥१४॥
aśvattha khadiro dhavaḥ ..14..

अरदुपरम ॥१५॥
araduparama ..15..

शयो हत इव ॥१६॥
śayo hata iva ..16..

व्याप पूरुषः ॥१७॥
vyāpa pūruṣaḥ ..17..

अदूहमित्यां पूषकम् ॥१८॥
adūhamityāṃ pūṣakam ..18..

अत्यर्धर्च परस्वतः ॥१९॥
atyardharca parasvataḥ ..19..

दौव हस्तिनो दृती ॥२०॥
dauva hastino dṛtī ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In