Atharva Veda

Mandala 132

Sukta 132


This overlay will guide you through the buttons:

संस्कृत्म
A English

आदलाबुकमेककम् ॥१॥
ādalābukamekakam ||1||


अलाबुकं निखातकम् ॥२॥
alābukaṃ nikhātakam ||2||


कर्करिको निखातकः ॥३॥
karkariko nikhātakaḥ ||3||


तद्वात उन्मथायति ॥४॥
tadvāta unmathāyati ||4||


कुलायं कृणवादिति ॥५॥
kulāyaṃ kṛṇavāditi ||5||


उग्रं वनिषदाततम् ॥६॥
ugraṃ vaniṣadātatam ||6||


न वनिषदनाततम् ॥७॥
na vaniṣadanātatam ||7||


क एषां कर्करी लिखत्॥८॥
ka eṣāṃ karkarī likhat||8||


क एषां दुन्दुभिं हनत्॥९॥
ka eṣāṃ dundubhiṃ hanat||9||


यदीयं हनत्कथं हनत्॥१०॥
yadīyaṃ hanatkathaṃ hanat||10||


देवी हनत्कुहनत्॥११॥
devī hanatkuhanat||11||


पर्यागारं पुनःपुनः ॥१२॥
paryāgāraṃ punaḥpunaḥ ||12||


त्रीण्युष्ट्रस्य नामानि ॥१३॥
trīṇyuṣṭrasya nāmāni ||13||


हिरण्य इत्येके अब्रवीत्॥१४॥
hiraṇya ityeke abravīt||14||


द्वौ वा ये शिशवः ॥१५॥
dvau vā ye śiśavaḥ ||15||


नीलशिखण्डवाहनः ॥१६॥
nīlaśikhaṇḍavāhanaḥ ||16||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In