| |
|

This overlay will guide you through the buttons:

विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥
vitatau kiraṇau dvau tāvā pinaṣṭi pūruṣaḥ .na vai kumāri tattathā yathā kumāri manyase ..1..

मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥
mātuṣṭe kiraṇau dvau nivṛttaḥ puruṣānṛte .na vai kumāri tattathā yathā kumāri manyase ..2..

निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥
nigṛhya karṇakau dvau nirāyacchasi madhyame .na vai kumāri tattathā yathā kumāri manyase ..3..

उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥
uttānāyai śayānāyai tiṣṭhantī vāva gūhasi .na vai kumāri tattathā yathā kumāri manyase ..4..

श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥
ślakṣṇāyāṃ ślakṣṇikāyāṃ ślakṣṇamevāva gūhasi .na vai kumāri tattathā yathā kumāri manyase ..5..

अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥
avaślakṣṇamiva bhraṃśadantarlomamati hrade .na vai kumāri tattathā yathā kumāri manyase ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In