| |
|

This overlay will guide you through the buttons:

विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥
विततौ किरणौ द्वौ तौ आ पिनष्टि पूरुषः ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥१॥
vitatau kiraṇau dvau tau ā pinaṣṭi pūruṣaḥ .na vai kumāri tat tathā yathā kumāri manyase ..1..

मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥
मातुः ते किरणौ द्वौ निवृत्तः पुरुष-अनृते ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥२॥
mātuḥ te kiraṇau dvau nivṛttaḥ puruṣa-anṛte .na vai kumāri tat tathā yathā kumāri manyase ..2..

निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥
निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥३॥
nigṛhya karṇakau dvau nirāyacchasi madhyame .na vai kumāri tat tathā yathā kumāri manyase ..3..

उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥
उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥४॥
uttānāyai śayānāyai tiṣṭhantī vāva gūhasi .na vai kumāri tat tathā yathā kumāri manyase ..4..

श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥
श्लक्ष्णायाम् श्लक्ष्णिकायाम् श्लक्ष्णम् एव अव गूहसि ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥५॥
ślakṣṇāyām ślakṣṇikāyām ślakṣṇam eva ava gūhasi .na vai kumāri tat tathā yathā kumāri manyase ..5..

अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे ।न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥
अवश्लक्ष्णम् इव भ्रंशत् अन्तर् लोमम् अति ह्रदे ।न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥६॥
avaślakṣṇam iva bhraṃśat antar lomam ati hrade .na vai kumāri tat tathā yathā kumāri manyase ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In