| |
|

This overlay will guide you through the buttons:

इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥१॥
इह इत्था प्राक्-अपाक्-उदक्- ॥१॥
iha itthā prāk-apāk-udak- ..1..

इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥२॥
इह इत्था प्राच्-अपाक्-उदक्-अधराच्-वत्साः आसते ॥२॥
iha itthā prāc-apāk-udak-adharāc-vatsāḥ āsate ..2..

इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥३॥
इह इत्था प्राक्-अपाक्-उदक्-अधराक्-स्थालीपाकः वि लीयते ॥३॥
iha itthā prāk-apāk-udak-adharāk-sthālīpākaḥ vi līyate ..3..

इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते ॥४॥
इह इत्था प्राक्-अपाक्-उदक्-अधराक् स वै पृथु लीयते ॥४॥
iha itthā prāk-apāk-udak-adharāk sa vai pṛthu līyate ..4..

इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥५॥
इह इत्था प्राच्-अपाच्-उदक्-अध रागाः ते ॥५॥
iha itthā prāc-apāc-udak-adha rāgāḥ te ..5..

इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते ॥६॥
इह इत्था प्राच्-अपाच्-उदक्-अधराग-क्ष्लिली पुछिलीयते ॥६॥
iha itthā prāc-apāc-udak-adharāga-kṣlilī puchilīyate ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In