| |
|

This overlay will guide you through the buttons:

भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥
भुगिति अभिगतः शलिति अपक्रान्तः फलिति अभिष्ठितः ।दुन्दुभि-माहननाभ्याम् दैव ॥१॥
bhugiti abhigataḥ śaliti apakrāntaḥ phaliti abhiṣṭhitaḥ .dundubhi-māhananābhyām daiva ..1..

कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥
कोश-बिले रजनि ग्रन्थेः धानम् उपानहि पादम् ।उत्तमाम् जनिमाम् जन्यान् उत्तमाम् जनीन् वर्त्मन्यात्॥२॥
kośa-bile rajani grantheḥ dhānam upānahi pādam .uttamām janimām janyān uttamām janīn vartmanyāt..2..

अलाबूनि पृषातकान्यश्वत्थपलाशम् ।पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥
अलाबूनि पृषातकानि अश्वत्थ-पलाशम् ।विद्युत्स्वापर्णशफः गोशफः जरितरोथामः दैव ॥३॥
alābūni pṛṣātakāni aśvattha-palāśam .vidyutsvāparṇaśaphaḥ gośaphaḥ jaritarothāmaḥ daiva ..3..

वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥
वि इमे देवाः अक्रंसत अध्वर्यो क्षिप्रम् प्रचर ।सु सत्यम् इद् गवाम् अस्यसि प्रखुदसि ॥४॥
vi ime devāḥ akraṃsata adhvaryo kṣipram pracara .su satyam id gavām asyasi prakhudasi ..4..

पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।होता विष्टीमेन जरितरोथामो दैव ॥५॥
पत्नी पत्नी यक्ष्यमाणा ।होता दैव ॥५॥
patnī patnī yakṣyamāṇā .hotā daiva ..5..

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥
आदित्याः ह जरितर्-अङ्गिरोभ्यः दक्षिणाम् अनयन् ।ताम् ह जरितर् प्रत्यायन् ताम् उ ह जरितर् प्रत्यायन् ॥६॥
ādityāḥ ha jaritar-aṅgirobhyaḥ dakṣiṇām anayan .tām ha jaritar pratyāyan tām u ha jaritar pratyāyan ..6..

तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥
ताम् ह जरितर् ऋनः प्रत्यगृभ्णन् ताम् उ ह जरितर् ऋनः प्रत्यगृभ्णः ।अहानेतरसम् न वि चेतनानि यज्ञान् एतरसम् न पुरोगवामः ॥७॥
tām ha jaritar ṛnaḥ pratyagṛbhṇan tām u ha jaritar ṛnaḥ pratyagṛbhṇaḥ .ahānetarasam na vi cetanāni yajñān etarasam na purogavāmaḥ ..7..

उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।उतेमाशु मानं पिपर्ति ॥८॥
उत श्वेतः आशु-पत्वा उत उ पद्याभिः यविष्ठः ।उत इमा आशु मानम् पिपर्ति ॥८॥
uta śvetaḥ āśu-patvā uta u padyābhiḥ yaviṣṭhaḥ .uta imā āśu mānam piparti ..8..

आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥
आदित्याः रुद्राः वसवः त्वेनु ते इदम् राधः प्रति गृभ्णीहि अङ्गिरः ।इदम् राधः विभु प्रभु इदम् राधः बृहत् पृथु ॥९॥
ādityāḥ rudrāḥ vasavaḥ tvenu te idam rādhaḥ prati gṛbhṇīhi aṅgiraḥ .idam rādhaḥ vibhu prabhu idam rādhaḥ bṛhat pṛthu ..9..

० देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥
देवाः ददतु आसुरम् तत् वः अस्तु सु चेतनम् ।युष्माम् अस्तु दिवे दिवे प्रति एव गृभायत्॥१०॥
devāḥ dadatu āsuram tat vaḥ astu su cetanam .yuṣmām astu dive dive prati eva gṛbhāyat..10..

त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥
त्वम् इन्द्र शर्मरिणा हव्यम् पारावतेभ्यः ।विप्राय स्तुवते वसु-वनिम् दुरश्रवसे वह ॥११॥
tvam indra śarmariṇā havyam pārāvatebhyaḥ .viprāya stuvate vasu-vanim duraśravase vaha ..11..

त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥
त्वम् इन्द्र कपोताय छिन्नपक्षाय वञ्चते ।श्यामाकम् पक्वम् पीलु च अकृणोः बहुः ॥१२॥
tvam indra kapotāya chinnapakṣāya vañcate .śyāmākam pakvam pīlu ca akṛṇoḥ bahuḥ ..12..

अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।इरामह प्रशंसत्यनिरामप सेधति ॥१३॥
अरंगरः वावदीति त्रेधा बद्धः वरत्रया ।इराम् अह प्रशंसति अनिराम् अप सेधति ॥१३॥
araṃgaraḥ vāvadīti tredhā baddhaḥ varatrayā .irām aha praśaṃsati anirām apa sedhati ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In