Atharva Veda

Mandala 135

Sukta 135


This overlay will guide you through the buttons:

संस्कृत्म
A English

भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥
bhugityabhigataḥ śalityapakrāntaḥ phalityabhiṣṭhitaḥ |dundubhimāhananābhyāṃ jaritarothāmo daiva ||1||

Mandala : 20

Sukta : 135

Suktam :   1



कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥
kośabile rajani grantherdhānamupānahi pādam |uttamāṃ janimāṃ janyānuttamāṃ janīn vartmanyāt||2||

Mandala : 20

Sukta : 135

Suktam :   2



अलाबूनि पृषातकान्यश्वत्थपलाशम् ।पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥
alābūni pṛṣātakānyaśvatthapalāśam |pipīlikāvataśvaso vidyutsvāparṇaśapho gośapho jaritarothāmo daiva ||3||

Mandala : 20

Sukta : 135

Suktam :   3



वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥
vīme devā akraṃsatādhvaryo kṣipraṃ pracara |susatyamidgavāmasyasi prakhudasi ||4||

Mandala : 20

Sukta : 135

Suktam :   4



पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।होता विष्टीमेन जरितरोथामो दैव ॥५॥
patnī yadṛśyate patnī yakṣyamāṇā jaritarothāmo daiva |hotā viṣṭīmena jaritarothāmo daiva ||5||

Mandala : 20

Sukta : 135

Suktam :   5



आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥
ādityā ha jaritaraṅgirobhyo dakṣiṇāmanayan |tāṃ ha jaritaḥ pratyāyaṃstāmu ha jaritaḥ pratyāyan ||6||

Mandala : 20

Sukta : 135

Suktam :   6



तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥
tāṃ ha jaritarnaḥ pratyagṛbhṇaṃstāmu ha jaritarnaḥ pratyagṛbhṇaḥ |ahānetarasaṃ na vi cetanāni yajñān etarasaṃ na purogavāmaḥ ||7||

Mandala : 20

Sukta : 135

Suktam :   7



उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।उतेमाशु मानं पिपर्ति ॥८॥
uta śveta āśupatvā uto padyābhiryaviṣṭhaḥ |utemāśu mānaṃ piparti ||8||

Mandala : 20

Sukta : 135

Suktam :   8



आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥
ādityā rudrā vasavastvenu ta idaṃ rādhaḥ prati gṛbhṇīhyaṅgiraḥ |idaṃ rādho vibhu prabhu idaṃ rādho bṛhatpṛthu ||9||

Mandala : 20

Sukta : 135

Suktam :   9



० देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥
0 devā dadatvāsuraṃ tadvo astu sucetanam |yuṣmāmastu divedive pratyeva gṛbhāyat||10||

Mandala : 20

Sukta : 135

Suktam :   10



त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥
tvamindra śarmariṇā havyaṃ pārāvatebhyaḥ |viprāya stuvate vasuvaniṃ duraśravase vaha ||11||

Mandala : 20

Sukta : 135

Suktam :   11



त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥
tvamindra kapotāya chinnapakṣāya vañcate |śyāmākaṃ pakvaṃ pīlu ca vārasmā akṛṇorbahuḥ ||12||

Mandala : 20

Sukta : 135

Suktam :   12



अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।इरामह प्रशंसत्यनिरामप सेधति ॥१३॥
araṃgaro vāvadīti tredhā baddho varatrayā |irāmaha praśaṃsatyanirāmapa sedhati ||13||

Mandala : 20

Sukta : 135

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In