| |
|

This overlay will guide you through the buttons:

यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
yadasyā aṃhubhedyāḥ kṛdhu sthūlamupātasat.muṣkāvidasyā ejato gośaphe śakulāviva ..1..

यदा स्थूलेन पससाणौ मुष्का उपावधीत्।विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
yadā sthūlena pasasāṇau muṣkā upāvadhīt.viṣvañcā vasyā vardhataḥ sikatāsveva gardabhau ..2..

यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
yadalpikāsvalpikā karkadhūkevaṣadyate .vāsantikamiva tejanaṃ yantyavātāya vitpati ..3..

यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
yaddevāso lalāmaguṃ praviṣṭīminamāviṣuḥ .sakulā dediśyate nārī satyasyākṣibhuvo yathā ..4..

महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
mahānagnyatṛpnadvi mokradadasthānāsaran .śaktikānanā svacamaśakaṃ saktu padyama ..5..

महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
mahānagnyulūkhalamatikrāmantyabravīt.yathā tava vanaspate niraghnanti tathaiveti ..6..

महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ .yathaiva te vanaspate pippati tathaiveti ..7..

महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ .yathā vayo vidāhya svarge namavadahyate ..8..

महानग्न्युप ब्रूते स्वसावेशितं पसः ।इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
mahānagnyupa brūte svasāveśitaṃ pasaḥ .itthaṃ phalasya vṛkṣasya śūrpe śūrpaṃ bhajemahi ..9..

महानग्नी कृकवाकं शम्यया परि धावति ।अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
mahānagnī kṛkavākaṃ śamyayā pari dhāvati .ayaṃ na vidma yo mṛgaḥ śīrṣṇā harati dhāṇikām ..10..

महानग्नी महानग्नं धावन्तमनु धावति ।इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
mahānagnī mahānagnaṃ dhāvantamanu dhāvati .imāstadasya gā rakṣa yabha māmaddhyaudanam ..11..

सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।कुसं पीवरो नवत्॥१२॥
sudevastvā mahānagnīrbabādhate mahataḥ sādhu khodanam .kusaṃ pīvaro navat..12..

वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
vaśā dagdhāmimāṅguriṃ prasṛjatogrataṃ pare .mahān vai bhadro yabha māmaddhyaudanam ..13..

विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
videvastvā mahānagnīrvibādhate mahataḥ sādhu khodanam .kumārikā piṅgalikā kārda bhasmā ku dhāvati ..14..

महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
mahān vai bhadro bilvo mahān bhadra udumbaraḥ .mahāmabhikta bādhate mahataḥ sādhu khodanam ..15..

यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥
yaḥ kumārī piṅgalikā vasantaṃ pīvarī labhet.tailakuṇḍamimāṅguṣṭhaṃ rodantaṃ śudamuddharet..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In