यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
yadasyā aṃhubhedyāḥ kṛdhu sthūlamupātasat|muṣkāvidasyā ejato gośaphe śakulāviva ||1||
यदा स्थूलेन पससाणौ मुष्का उपावधीत्।विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
yadā sthūlena pasasāṇau muṣkā upāvadhīt|viṣvañcā vasyā vardhataḥ sikatāsveva gardabhau ||2||
यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
yadalpikāsvalpikā karkadhūkevaṣadyate |vāsantikamiva tejanaṃ yantyavātāya vitpati ||3||
यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
yaddevāso lalāmaguṃ praviṣṭīminamāviṣuḥ |sakulā dediśyate nārī satyasyākṣibhuvo yathā ||4||
महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
mahānagnyatṛpnadvi mokradadasthānāsaran |śaktikānanā svacamaśakaṃ saktu padyama ||5||
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
mahānagnyulūkhalamatikrāmantyabravīt|yathā tava vanaspate niraghnanti tathaiveti ||6||
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ |yathaiva te vanaspate pippati tathaiveti ||7||
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ |yathā vayo vidāhya svarge namavadahyate ||8||
महानग्न्युप ब्रूते स्वसावेशितं पसः ।इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
mahānagnyupa brūte svasāveśitaṃ pasaḥ |itthaṃ phalasya vṛkṣasya śūrpe śūrpaṃ bhajemahi ||9||
महानग्नी कृकवाकं शम्यया परि धावति ।अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
mahānagnī kṛkavākaṃ śamyayā pari dhāvati |ayaṃ na vidma yo mṛgaḥ śīrṣṇā harati dhāṇikām ||10||
महानग्नी महानग्नं धावन्तमनु धावति ।इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
mahānagnī mahānagnaṃ dhāvantamanu dhāvati |imāstadasya gā rakṣa yabha māmaddhyaudanam ||11||
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।कुसं पीवरो नवत्॥१२॥
sudevastvā mahānagnīrbabādhate mahataḥ sādhu khodanam |kusaṃ pīvaro navat||12||
वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
vaśā dagdhāmimāṅguriṃ prasṛjatogrataṃ pare |mahān vai bhadro yabha māmaddhyaudanam ||13||
विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
videvastvā mahānagnīrvibādhate mahataḥ sādhu khodanam |kumārikā piṅgalikā kārda bhasmā ku dhāvati ||14||
महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
mahān vai bhadro bilvo mahān bhadra udumbaraḥ |mahāmabhikta bādhate mahataḥ sādhu khodanam ||15||
यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥
yaḥ kumārī piṅgalikā vasantaṃ pīvarī labhet|tailakuṇḍamimāṅguṣṭhaṃ rodantaṃ śudamuddharet||16||