| |
|

This overlay will guide you through the buttons:

यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥
यत् ह प्राचीरजगन्ता उरः मण्डूरधाणिकीः ।हताः इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥
yat ha prācīrajagantā uraḥ maṇḍūradhāṇikīḥ .hatāḥ indrasya śatravaḥ sarve budbudayāśavaḥ ..1..

कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥
कपृथ् नरः कपृथम् उद्दधातन चोदयत खुदत वाजसातये ।निष्टिग्र्यः पुत्रम् आ च्यावय ऊतये इन्द्रम् सबाधः इह सोम-पीतये ॥२॥
kapṛth naraḥ kapṛtham uddadhātana codayata khudata vājasātaye .niṣṭigryaḥ putram ā cyāvaya ūtaye indram sabādhaḥ iha soma-pītaye ..2..

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥
दधिक्राव्णः अकारिषम् जिष्णोः अश्वस्य वाजिनः ।सुरभि नः मुखा करत् प्र नः आयूंषि तारिषत्॥३॥
dadhikrāvṇaḥ akāriṣam jiṣṇoḥ aśvasya vājinaḥ .surabhi naḥ mukhā karat pra naḥ āyūṃṣi tāriṣat..3..

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥४॥
सुतासः मधुमत्तमाः सोमाः इन्द्राय मन्दिनः ।पवित्रवन्तः अक्षरन् देवान् गच्छन्तु वः मदाः ॥४॥
sutāsaḥ madhumattamāḥ somāḥ indrāya mandinaḥ .pavitravantaḥ akṣaran devān gacchantu vaḥ madāḥ ..4..

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
इन्दुः इन्द्राय पवते इति देवासः अब्रुवन् ।वाचस्पतिः मखस्यते विश्वस्य ईशानः ओजसा ॥५॥
induḥ indrāya pavate iti devāsaḥ abruvan .vācaspatiḥ makhasyate viśvasya īśānaḥ ojasā ..5..

सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
सहस्र-धारः पवते समुद्रः वाचमीङ्खयः ।सोमः पतिः रयीणाम् सखा इन्द्रस्य दिवे दिवे ॥६॥
sahasra-dhāraḥ pavate samudraḥ vācamīṅkhayaḥ .somaḥ patiḥ rayīṇām sakhā indrasya dive dive ..6..

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥
अव द्रप्सः अंशुमतीम् अतिष्ठत् इयानः कृष्णः दशभिः सहस्रैः ।आवत्तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीः नृमणाः अधत्त ॥७॥
ava drapsaḥ aṃśumatīm atiṣṭhat iyānaḥ kṛṣṇaḥ daśabhiḥ sahasraiḥ .āvattam indraḥ śacyā dhamantam apa snehitīḥ nṛmaṇāḥ adhatta ..7..

द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥
द्रप्सम् अपश्यम् विषुणे चरन्तम् उपह्वरे नद्यः अंशुमत्याः ।नभः न कृष्णम् अवतस्थिवांसम् इष्यामि वः वृषणः युध्यत आजौ ॥८॥
drapsam apaśyam viṣuṇe carantam upahvare nadyaḥ aṃśumatyāḥ .nabhaḥ na kṛṣṇam avatasthivāṃsam iṣyāmi vaḥ vṛṣaṇaḥ yudhyata ājau ..8..

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥
अध द्रप्सः अंशुमत्याः उपस्थे अधारयत् तन्वम् तित्विषाणः ।विशः अदेवीः अभ्याचरन्तीः बृहस्पतिना युजा इन्द्रः ससाहे ॥९॥
adha drapsaḥ aṃśumatyāḥ upasthe adhārayat tanvam titviṣāṇaḥ .viśaḥ adevīḥ abhyācarantīḥ bṛhaspatinā yujā indraḥ sasāhe ..9..

त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥
त्वम् ह त्यद् सप्तभ्यः जायमानः अ शत्रुभ्यः अभवः शत्रुः इन्द्र ।गूल्हे द्यावापृथिवी अन्वविन्दः विभुमद्भ्यः भुवनेभ्यः रणम् धाः ॥१०॥
tvam ha tyad saptabhyaḥ jāyamānaḥ a śatrubhyaḥ abhavaḥ śatruḥ indra .gūlhe dyāvāpṛthivī anvavindaḥ vibhumadbhyaḥ bhuvanebhyaḥ raṇam dhāḥ ..10..

त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ ।त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥
त्वम् ह त्यद् अ प्रतिमानम् ओजः वज्रेण वज्रिन् धृषितः जघन्थ ।त्वम् शुष्णस्य अवातिरः वधत्रैः त्वम् गाः इन्द्र शच्या इद् अविन्दः ॥११॥
tvam ha tyad a pratimānam ojaḥ vajreṇa vajrin dhṛṣitaḥ jaghantha .tvam śuṣṇasya avātiraḥ vadhatraiḥ tvam gāḥ indra śacyā id avindaḥ ..11..

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत्॥१२॥
तम् इन्द्रम् वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभः भुवत्॥१२॥
tam indram vājayāmasi mahe vṛtrāya hantave .sa vṛṣā vṛṣabhaḥ bhuvat..12..

३ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥१३॥
इन्द्रः स दामने कृतः ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥१३॥
indraḥ sa dāmane kṛtaḥ ojiṣṭhaḥ sa made hitaḥ .dyumnī ślokī sa somyaḥ ..13..

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥१४॥
गिरा वज्रः न संभृतः स बलः अन् अपच्युतः ।ववक्ष ऋष्वः अस्तृतः ॥१४॥
girā vajraḥ na saṃbhṛtaḥ sa balaḥ an apacyutaḥ .vavakṣa ṛṣvaḥ astṛtaḥ ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In