Atharva Veda

Mandala 137

Sukta 137


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥
yaddha prācīrajagantoro maṇḍūradhāṇikīḥ |hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||1||

Mandala : 20

Sukta : 137

Suktam :   1



कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥
kapṛn naraḥ kapṛthamuddadhātana codayata khudata vājasātaye |niṣṭigryaḥ putramā cyāvayotaya indraṃ sabādha iha somapītaye ||2||

Mandala : 20

Sukta : 137

Suktam :   2



दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥
dadhikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ |surabhi no mukhā karatpra ṇa āyūṃṣi tāriṣat||3||

Mandala : 20

Sukta : 137

Suktam :   3



सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥४॥
sutāso madhumattamāḥ somā indrāya mandinaḥ |pavitravanto akṣaran devān gacchantu vo madāḥ ||4||

Mandala : 20

Sukta : 137

Suktam :   4



इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
indurindrāya pavata iti devāso abruvan |vācaspatirmakhasyate viśvasyeśāna ojasā ||5||

Mandala : 20

Sukta : 137

Suktam :   5



सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
sahasradhāraḥ pavate samudro vācamīṅkhayaḥ |somaḥ patī rayīṇāṃ sakhendrasya divedive ||6||

Mandala : 20

Sukta : 137

Suktam :   6



अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥
ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |āvattamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta ||7||

Mandala : 20

Sukta : 137

Suktam :   7



द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥
drapsamapaśyaṃ viṣuṇe carantamupahvare nadyo aṃśumatyāḥ |nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau ||8||

Mandala : 20

Sukta : 137

Suktam :   8



अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥
adha drapso aṃśumatyā upasthe'dhārayattanvaṃ titviṣāṇaḥ |viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe ||9||

Mandala : 20

Sukta : 137

Suktam :   9



त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥
tvaṃ ha tyatsaptabhyo jāyamāno'śatrubhyo abhavaḥ śatrurindra |gūlhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ ||10||

Mandala : 20

Sukta : 137

Suktam :   10



त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ ।त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥
tvaṃ ha tyadapratimānamojo vajreṇa vajrin dhṛṣito jaghantha |tvaṃ śuṣṇasyāvātiro vadhatraistvaṃ gā indra śacyedavindaḥ ||11||

Mandala : 20

Sukta : 137

Suktam :   11



तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत्॥१२॥
tamindraṃ vājayāmasi mahe vṛtrāya hantave |sa vṛṣā vṛṣabho bhuvat||12||

Mandala : 20

Sukta : 137

Suktam :   12



३ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥१३॥
3 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |dyumnī ślokī sa somyaḥ ||13||

Mandala : 20

Sukta : 137

Suktam :   13



गिरा वज्रो न संभृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥१४॥
girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ |vavakṣa ṛṣvo astṛtaḥ ||14||

Mandala : 20

Sukta : 137

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In